Declension table of ?vimuca

Deva

MasculineSingularDualPlural
Nominativevimucaḥ vimucau vimucāḥ
Vocativevimuca vimucau vimucāḥ
Accusativevimucam vimucau vimucān
Instrumentalvimucena vimucābhyām vimucaiḥ vimucebhiḥ
Dativevimucāya vimucābhyām vimucebhyaḥ
Ablativevimucāt vimucābhyām vimucebhyaḥ
Genitivevimucasya vimucayoḥ vimucānām
Locativevimuce vimucayoḥ vimuceṣu

Compound vimuca -

Adverb -vimucam -vimucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria