Declension table of ?vimoktavya

Deva

NeuterSingularDualPlural
Nominativevimoktavyam vimoktavye vimoktavyāni
Vocativevimoktavya vimoktavye vimoktavyāni
Accusativevimoktavyam vimoktavye vimoktavyāni
Instrumentalvimoktavyena vimoktavyābhyām vimoktavyaiḥ
Dativevimoktavyāya vimoktavyābhyām vimoktavyebhyaḥ
Ablativevimoktavyāt vimoktavyābhyām vimoktavyebhyaḥ
Genitivevimoktavyasya vimoktavyayoḥ vimoktavyānām
Locativevimoktavye vimoktavyayoḥ vimoktavyeṣu

Compound vimoktavya -

Adverb -vimoktavyam -vimoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria