Declension table of ?vimokṣinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimokṣī | vimokṣiṇau | vimokṣiṇaḥ |
Vocative | vimokṣin | vimokṣiṇau | vimokṣiṇaḥ |
Accusative | vimokṣiṇam | vimokṣiṇau | vimokṣiṇaḥ |
Instrumental | vimokṣiṇā | vimokṣibhyām | vimokṣibhiḥ |
Dative | vimokṣiṇe | vimokṣibhyām | vimokṣibhyaḥ |
Ablative | vimokṣiṇaḥ | vimokṣibhyām | vimokṣibhyaḥ |
Genitive | vimokṣiṇaḥ | vimokṣiṇoḥ | vimokṣiṇām |
Locative | vimokṣiṇi | vimokṣiṇoḥ | vimokṣiṣu |