Declension table of ?vimokṣakarā

Deva

FeminineSingularDualPlural
Nominativevimokṣakarā vimokṣakare vimokṣakarāḥ
Vocativevimokṣakare vimokṣakare vimokṣakarāḥ
Accusativevimokṣakarām vimokṣakare vimokṣakarāḥ
Instrumentalvimokṣakarayā vimokṣakarābhyām vimokṣakarābhiḥ
Dativevimokṣakarāyai vimokṣakarābhyām vimokṣakarābhyaḥ
Ablativevimokṣakarāyāḥ vimokṣakarābhyām vimokṣakarābhyaḥ
Genitivevimokṣakarāyāḥ vimokṣakarayoḥ vimokṣakarāṇām
Locativevimokṣakarāyām vimokṣakarayoḥ vimokṣakarāsu

Adverb -vimokṣakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria