Declension table of ?vimokṣakā

Deva

FeminineSingularDualPlural
Nominativevimokṣakā vimokṣake vimokṣakāḥ
Vocativevimokṣake vimokṣake vimokṣakāḥ
Accusativevimokṣakām vimokṣake vimokṣakāḥ
Instrumentalvimokṣakayā vimokṣakābhyām vimokṣakābhiḥ
Dativevimokṣakāyai vimokṣakābhyām vimokṣakābhyaḥ
Ablativevimokṣakāyāḥ vimokṣakābhyām vimokṣakābhyaḥ
Genitivevimokṣakāyāḥ vimokṣakayoḥ vimokṣakāṇām
Locativevimokṣakāyām vimokṣakayoḥ vimokṣakāsu

Adverb -vimokṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria