Declension table of ?vimohitā

Deva

FeminineSingularDualPlural
Nominativevimohitā vimohite vimohitāḥ
Vocativevimohite vimohite vimohitāḥ
Accusativevimohitām vimohite vimohitāḥ
Instrumentalvimohitayā vimohitābhyām vimohitābhiḥ
Dativevimohitāyai vimohitābhyām vimohitābhyaḥ
Ablativevimohitāyāḥ vimohitābhyām vimohitābhyaḥ
Genitivevimohitāyāḥ vimohitayoḥ vimohitānām
Locativevimohitāyām vimohitayoḥ vimohitāsu

Adverb -vimohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria