Declension table of ?vimohikā

Deva

FeminineSingularDualPlural
Nominativevimohikā vimohike vimohikāḥ
Vocativevimohike vimohike vimohikāḥ
Accusativevimohikām vimohike vimohikāḥ
Instrumentalvimohikayā vimohikābhyām vimohikābhiḥ
Dativevimohikāyai vimohikābhyām vimohikābhyaḥ
Ablativevimohikāyāḥ vimohikābhyām vimohikābhyaḥ
Genitivevimohikāyāḥ vimohikayoḥ vimohikānām
Locativevimohikāyām vimohikayoḥ vimohikāsu

Adverb -vimohikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria