Declension table of ?vimohanā

Deva

FeminineSingularDualPlural
Nominativevimohanā vimohane vimohanāḥ
Vocativevimohane vimohane vimohanāḥ
Accusativevimohanām vimohane vimohanāḥ
Instrumentalvimohanayā vimohanābhyām vimohanābhiḥ
Dativevimohanāyai vimohanābhyām vimohanābhyaḥ
Ablativevimohanāyāḥ vimohanābhyām vimohanābhyaḥ
Genitivevimohanāyāḥ vimohanayoḥ vimohanānām
Locativevimohanāyām vimohanayoḥ vimohanāsu

Adverb -vimohanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria