Declension table of ?vimohada

Deva

NeuterSingularDualPlural
Nominativevimohadam vimohade vimohadāni
Vocativevimohada vimohade vimohadāni
Accusativevimohadam vimohade vimohadāni
Instrumentalvimohadena vimohadābhyām vimohadaiḥ
Dativevimohadāya vimohadābhyām vimohadebhyaḥ
Ablativevimohadāt vimohadābhyām vimohadebhyaḥ
Genitivevimohadasya vimohadayoḥ vimohadānām
Locativevimohade vimohadayoḥ vimohadeṣu

Compound vimohada -

Adverb -vimohadam -vimohadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria