Declension table of ?vimoghā

Deva

FeminineSingularDualPlural
Nominativevimoghā vimoghe vimoghāḥ
Vocativevimoghe vimoghe vimoghāḥ
Accusativevimoghām vimoghe vimoghāḥ
Instrumentalvimoghayā vimoghābhyām vimoghābhiḥ
Dativevimoghāyai vimoghābhyām vimoghābhyaḥ
Ablativevimoghāyāḥ vimoghābhyām vimoghābhyaḥ
Genitivevimoghāyāḥ vimoghayoḥ vimoghānām
Locativevimoghāyām vimoghayoḥ vimoghāsu

Adverb -vimogham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria