Declension table of ?vimogha

Deva

NeuterSingularDualPlural
Nominativevimogham vimoghe vimoghāni
Vocativevimogha vimoghe vimoghāni
Accusativevimogham vimoghe vimoghāni
Instrumentalvimoghena vimoghābhyām vimoghaiḥ
Dativevimoghāya vimoghābhyām vimoghebhyaḥ
Ablativevimoghāt vimoghābhyām vimoghebhyaḥ
Genitivevimoghasya vimoghayoḥ vimoghānām
Locativevimoghe vimoghayoḥ vimogheṣu

Compound vimogha -

Adverb -vimogham -vimoghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria