Declension table of ?vimiśritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimiśritaḥ | vimiśritau | vimiśritāḥ |
Vocative | vimiśrita | vimiśritau | vimiśritāḥ |
Accusative | vimiśritam | vimiśritau | vimiśritān |
Instrumental | vimiśritena | vimiśritābhyām | vimiśritaiḥ vimiśritebhiḥ |
Dative | vimiśritāya | vimiśritābhyām | vimiśritebhyaḥ |
Ablative | vimiśritāt | vimiśritābhyām | vimiśritebhyaḥ |
Genitive | vimiśritasya | vimiśritayoḥ | vimiśritānām |
Locative | vimiśrite | vimiśritayoḥ | vimiśriteṣu |