Declension table of ?vimiśraka

Deva

MasculineSingularDualPlural
Nominativevimiśrakaḥ vimiśrakau vimiśrakāḥ
Vocativevimiśraka vimiśrakau vimiśrakāḥ
Accusativevimiśrakam vimiśrakau vimiśrakān
Instrumentalvimiśrakeṇa vimiśrakābhyām vimiśrakaiḥ vimiśrakebhiḥ
Dativevimiśrakāya vimiśrakābhyām vimiśrakebhyaḥ
Ablativevimiśrakāt vimiśrakābhyām vimiśrakebhyaḥ
Genitivevimiśrakasya vimiśrakayoḥ vimiśrakāṇām
Locativevimiśrake vimiśrakayoḥ vimiśrakeṣu

Compound vimiśraka -

Adverb -vimiśrakam -vimiśrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria