Declension table of ?vimithuna

Deva

NeuterSingularDualPlural
Nominativevimithunam vimithune vimithunāni
Vocativevimithuna vimithune vimithunāni
Accusativevimithunam vimithune vimithunāni
Instrumentalvimithunena vimithunābhyām vimithunaiḥ
Dativevimithunāya vimithunābhyām vimithunebhyaḥ
Ablativevimithunāt vimithunābhyām vimithunebhyaḥ
Genitivevimithunasya vimithunayoḥ vimithunānām
Locativevimithune vimithunayoḥ vimithuneṣu

Compound vimithuna -

Adverb -vimithunam -vimithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria