Declension table of ?vimithuna

Deva

MasculineSingularDualPlural
Nominativevimithunaḥ vimithunau vimithunāḥ
Vocativevimithuna vimithunau vimithunāḥ
Accusativevimithunam vimithunau vimithunān
Instrumentalvimithunena vimithunābhyām vimithunaiḥ vimithunebhiḥ
Dativevimithunāya vimithunābhyām vimithunebhyaḥ
Ablativevimithunāt vimithunābhyām vimithunebhyaḥ
Genitivevimithunasya vimithunayoḥ vimithunānām
Locativevimithune vimithunayoḥ vimithuneṣu

Compound vimithuna -

Adverb -vimithunam -vimithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria