Declension table of ?vimita

Deva

NeuterSingularDualPlural
Nominativevimitam vimite vimitāni
Vocativevimita vimite vimitāni
Accusativevimitam vimite vimitāni
Instrumentalvimitena vimitābhyām vimitaiḥ
Dativevimitāya vimitābhyām vimitebhyaḥ
Ablativevimitāt vimitābhyām vimitebhyaḥ
Genitivevimitasya vimitayoḥ vimitānām
Locativevimite vimitayoḥ vimiteṣu

Compound vimita -

Adverb -vimitam -vimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria