Declension table of ?vimita

Deva

MasculineSingularDualPlural
Nominativevimitaḥ vimitau vimitāḥ
Vocativevimita vimitau vimitāḥ
Accusativevimitam vimitau vimitān
Instrumentalvimitena vimitābhyām vimitaiḥ vimitebhiḥ
Dativevimitāya vimitābhyām vimitebhyaḥ
Ablativevimitāt vimitābhyām vimitebhyaḥ
Genitivevimitasya vimitayoḥ vimitānām
Locativevimite vimitayoḥ vimiteṣu

Compound vimita -

Adverb -vimitam -vimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria