Declension table of ?vimattā

Deva

FeminineSingularDualPlural
Nominativevimattā vimatte vimattāḥ
Vocativevimatte vimatte vimattāḥ
Accusativevimattām vimatte vimattāḥ
Instrumentalvimattayā vimattābhyām vimattābhiḥ
Dativevimattāyai vimattābhyām vimattābhyaḥ
Ablativevimattāyāḥ vimattābhyām vimattābhyaḥ
Genitivevimattāyāḥ vimattayoḥ vimattānām
Locativevimattāyām vimattayoḥ vimattāsu

Adverb -vimattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria