Declension table of ?vimatta

Deva

NeuterSingularDualPlural
Nominativevimattam vimatte vimattāni
Vocativevimatta vimatte vimattāni
Accusativevimattam vimatte vimattāni
Instrumentalvimattena vimattābhyām vimattaiḥ
Dativevimattāya vimattābhyām vimattebhyaḥ
Ablativevimattāt vimattābhyām vimattebhyaḥ
Genitivevimattasya vimattayoḥ vimattānām
Locativevimatte vimattayoḥ vimatteṣu

Compound vimatta -

Adverb -vimattam -vimattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria