Declension table of ?vimatta

Deva

MasculineSingularDualPlural
Nominativevimattaḥ vimattau vimattāḥ
Vocativevimatta vimattau vimattāḥ
Accusativevimattam vimattau vimattān
Instrumentalvimattena vimattābhyām vimattaiḥ vimattebhiḥ
Dativevimattāya vimattābhyām vimattebhyaḥ
Ablativevimattāt vimattābhyām vimattebhyaḥ
Genitivevimattasya vimattayoḥ vimattānām
Locativevimatte vimattayoḥ vimatteṣu

Compound vimatta -

Adverb -vimattam -vimattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria