Declension table of ?vimativikīraṇa

Deva

MasculineSingularDualPlural
Nominativevimativikīraṇaḥ vimativikīraṇau vimativikīraṇāḥ
Vocativevimativikīraṇa vimativikīraṇau vimativikīraṇāḥ
Accusativevimativikīraṇam vimativikīraṇau vimativikīraṇān
Instrumentalvimativikīraṇena vimativikīraṇābhyām vimativikīraṇaiḥ vimativikīraṇebhiḥ
Dativevimativikīraṇāya vimativikīraṇābhyām vimativikīraṇebhyaḥ
Ablativevimativikīraṇāt vimativikīraṇābhyām vimativikīraṇebhyaḥ
Genitivevimativikīraṇasya vimativikīraṇayoḥ vimativikīraṇānām
Locativevimativikīraṇe vimativikīraṇayoḥ vimativikīraṇeṣu

Compound vimativikīraṇa -

Adverb -vimativikīraṇam -vimativikīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria