Declension table of ?vimatisamudghātin

Deva

MasculineSingularDualPlural
Nominativevimatisamudghātī vimatisamudghātinau vimatisamudghātinaḥ
Vocativevimatisamudghātin vimatisamudghātinau vimatisamudghātinaḥ
Accusativevimatisamudghātinam vimatisamudghātinau vimatisamudghātinaḥ
Instrumentalvimatisamudghātinā vimatisamudghātibhyām vimatisamudghātibhiḥ
Dativevimatisamudghātine vimatisamudghātibhyām vimatisamudghātibhyaḥ
Ablativevimatisamudghātinaḥ vimatisamudghātibhyām vimatisamudghātibhyaḥ
Genitivevimatisamudghātinaḥ vimatisamudghātinoḥ vimatisamudghātinām
Locativevimatisamudghātini vimatisamudghātinoḥ vimatisamudghātiṣu

Compound vimatisamudghāti -

Adverb -vimatisamudghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria