Declension table of ?vimatiman

Deva

MasculineSingularDualPlural
Nominativevimatimā vimatimānau vimatimānaḥ
Vocativevimatiman vimatimānau vimatimānaḥ
Accusativevimatimānam vimatimānau vimatimnaḥ
Instrumentalvimatimnā vimatimabhyām vimatimabhiḥ
Dativevimatimne vimatimabhyām vimatimabhyaḥ
Ablativevimatimnaḥ vimatimabhyām vimatimabhyaḥ
Genitivevimatimnaḥ vimatimnoḥ vimatimnām
Locativevimatimni vimatimani vimatimnoḥ vimatimasu

Compound vimatima -

Adverb -vimatimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria