Declension table of ?vimathita

Deva

MasculineSingularDualPlural
Nominativevimathitaḥ vimathitau vimathitāḥ
Vocativevimathita vimathitau vimathitāḥ
Accusativevimathitam vimathitau vimathitān
Instrumentalvimathitena vimathitābhyām vimathitaiḥ vimathitebhiḥ
Dativevimathitāya vimathitābhyām vimathitebhyaḥ
Ablativevimathitāt vimathitābhyām vimathitebhyaḥ
Genitivevimathitasya vimathitayoḥ vimathitānām
Locativevimathite vimathitayoḥ vimathiteṣu

Compound vimathita -

Adverb -vimathitam -vimathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria