Declension table of ?vimastakita

Deva

NeuterSingularDualPlural
Nominativevimastakitam vimastakite vimastakitāni
Vocativevimastakita vimastakite vimastakitāni
Accusativevimastakitam vimastakite vimastakitāni
Instrumentalvimastakitena vimastakitābhyām vimastakitaiḥ
Dativevimastakitāya vimastakitābhyām vimastakitebhyaḥ
Ablativevimastakitāt vimastakitābhyām vimastakitebhyaḥ
Genitivevimastakitasya vimastakitayoḥ vimastakitānām
Locativevimastakite vimastakitayoḥ vimastakiteṣu

Compound vimastakita -

Adverb -vimastakitam -vimastakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria