Declension table of ?vimarśita

Deva

MasculineSingularDualPlural
Nominativevimarśitaḥ vimarśitau vimarśitāḥ
Vocativevimarśita vimarśitau vimarśitāḥ
Accusativevimarśitam vimarśitau vimarśitān
Instrumentalvimarśitena vimarśitābhyām vimarśitaiḥ vimarśitebhiḥ
Dativevimarśitāya vimarśitābhyām vimarśitebhyaḥ
Ablativevimarśitāt vimarśitābhyām vimarśitebhyaḥ
Genitivevimarśitasya vimarśitayoḥ vimarśitānām
Locativevimarśite vimarśitayoḥ vimarśiteṣu

Compound vimarśita -

Adverb -vimarśitam -vimarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria