Declension table of ?vimarśavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimarśavat | vimarśavantī vimarśavatī | vimarśavanti |
Vocative | vimarśavat | vimarśavantī vimarśavatī | vimarśavanti |
Accusative | vimarśavat | vimarśavantī vimarśavatī | vimarśavanti |
Instrumental | vimarśavatā | vimarśavadbhyām | vimarśavadbhiḥ |
Dative | vimarśavate | vimarśavadbhyām | vimarśavadbhyaḥ |
Ablative | vimarśavataḥ | vimarśavadbhyām | vimarśavadbhyaḥ |
Genitive | vimarśavataḥ | vimarśavatoḥ | vimarśavatām |
Locative | vimarśavati | vimarśavatoḥ | vimarśavatsu |