Declension table of ?vimarditā

Deva

FeminineSingularDualPlural
Nominativevimarditā vimardite vimarditāḥ
Vocativevimardite vimardite vimarditāḥ
Accusativevimarditām vimardite vimarditāḥ
Instrumentalvimarditayā vimarditābhyām vimarditābhiḥ
Dativevimarditāyai vimarditābhyām vimarditābhyaḥ
Ablativevimarditāyāḥ vimarditābhyām vimarditābhyaḥ
Genitivevimarditāyāḥ vimarditayoḥ vimarditānām
Locativevimarditāyām vimarditayoḥ vimarditāsu

Adverb -vimarditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria