Declension table of ?vimardita

Deva

NeuterSingularDualPlural
Nominativevimarditam vimardite vimarditāni
Vocativevimardita vimardite vimarditāni
Accusativevimarditam vimardite vimarditāni
Instrumentalvimarditena vimarditābhyām vimarditaiḥ
Dativevimarditāya vimarditābhyām vimarditebhyaḥ
Ablativevimarditāt vimarditābhyām vimarditebhyaḥ
Genitivevimarditasya vimarditayoḥ vimarditānām
Locativevimardite vimarditayoḥ vimarditeṣu

Compound vimardita -

Adverb -vimarditam -vimarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria