Declension table of ?vimardakā

Deva

FeminineSingularDualPlural
Nominativevimardakā vimardake vimardakāḥ
Vocativevimardake vimardake vimardakāḥ
Accusativevimardakām vimardake vimardakāḥ
Instrumentalvimardakayā vimardakābhyām vimardakābhiḥ
Dativevimardakāyai vimardakābhyām vimardakābhyaḥ
Ablativevimardakāyāḥ vimardakābhyām vimardakābhyaḥ
Genitivevimardakāyāḥ vimardakayoḥ vimardakānām
Locativevimardakāyām vimardakayoḥ vimardakāsu

Adverb -vimardakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria