Declension table of ?vimardakṣamā

Deva

FeminineSingularDualPlural
Nominativevimardakṣamā vimardakṣame vimardakṣamāḥ
Vocativevimardakṣame vimardakṣame vimardakṣamāḥ
Accusativevimardakṣamām vimardakṣame vimardakṣamāḥ
Instrumentalvimardakṣamayā vimardakṣamābhyām vimardakṣamābhiḥ
Dativevimardakṣamāyai vimardakṣamābhyām vimardakṣamābhyaḥ
Ablativevimardakṣamāyāḥ vimardakṣamābhyām vimardakṣamābhyaḥ
Genitivevimardakṣamāyāḥ vimardakṣamayoḥ vimardakṣamāṇām
Locativevimardakṣamāyām vimardakṣamayoḥ vimardakṣamāsu

Adverb -vimardakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria