Declension table of ?vimardakṣamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimardakṣamā | vimardakṣame | vimardakṣamāḥ |
Vocative | vimardakṣame | vimardakṣame | vimardakṣamāḥ |
Accusative | vimardakṣamām | vimardakṣame | vimardakṣamāḥ |
Instrumental | vimardakṣamayā | vimardakṣamābhyām | vimardakṣamābhiḥ |
Dative | vimardakṣamāyai | vimardakṣamābhyām | vimardakṣamābhyaḥ |
Ablative | vimardakṣamāyāḥ | vimardakṣamābhyām | vimardakṣamābhyaḥ |
Genitive | vimardakṣamāyāḥ | vimardakṣamayoḥ | vimardakṣamāṇām |
Locative | vimardakṣamāyām | vimardakṣamayoḥ | vimardakṣamāsu |