Declension table of ?vimardakṣama

Deva

NeuterSingularDualPlural
Nominativevimardakṣamam vimardakṣame vimardakṣamāṇi
Vocativevimardakṣama vimardakṣame vimardakṣamāṇi
Accusativevimardakṣamam vimardakṣame vimardakṣamāṇi
Instrumentalvimardakṣameṇa vimardakṣamābhyām vimardakṣamaiḥ
Dativevimardakṣamāya vimardakṣamābhyām vimardakṣamebhyaḥ
Ablativevimardakṣamāt vimardakṣamābhyām vimardakṣamebhyaḥ
Genitivevimardakṣamasya vimardakṣamayoḥ vimardakṣamāṇām
Locativevimardakṣame vimardakṣamayoḥ vimardakṣameṣu

Compound vimardakṣama -

Adverb -vimardakṣamam -vimardakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria