Declension table of ?vimardakṣama

Deva

MasculineSingularDualPlural
Nominativevimardakṣamaḥ vimardakṣamau vimardakṣamāḥ
Vocativevimardakṣama vimardakṣamau vimardakṣamāḥ
Accusativevimardakṣamam vimardakṣamau vimardakṣamān
Instrumentalvimardakṣameṇa vimardakṣamābhyām vimardakṣamaiḥ vimardakṣamebhiḥ
Dativevimardakṣamāya vimardakṣamābhyām vimardakṣamebhyaḥ
Ablativevimardakṣamāt vimardakṣamābhyām vimardakṣamebhyaḥ
Genitivevimardakṣamasya vimardakṣamayoḥ vimardakṣamāṇām
Locativevimardakṣame vimardakṣamayoḥ vimardakṣameṣu

Compound vimardakṣama -

Adverb -vimardakṣamam -vimardakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria