Declension table of ?vimardārdha

Deva

NeuterSingularDualPlural
Nominativevimardārdham vimardārdhe vimardārdhāni
Vocativevimardārdha vimardārdhe vimardārdhāni
Accusativevimardārdham vimardārdhe vimardārdhāni
Instrumentalvimardārdhena vimardārdhābhyām vimardārdhaiḥ
Dativevimardārdhāya vimardārdhābhyām vimardārdhebhyaḥ
Ablativevimardārdhāt vimardārdhābhyām vimardārdhebhyaḥ
Genitivevimardārdhasya vimardārdhayoḥ vimardārdhānām
Locativevimardārdhe vimardārdhayoḥ vimardārdheṣu

Compound vimardārdha -

Adverb -vimardārdham -vimardārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria