Declension table of ?vimanthara

Deva

NeuterSingularDualPlural
Nominativevimantharam vimanthare vimantharāṇi
Vocativevimanthara vimanthare vimantharāṇi
Accusativevimantharam vimanthare vimantharāṇi
Instrumentalvimanthareṇa vimantharābhyām vimantharaiḥ
Dativevimantharāya vimantharābhyām vimantharebhyaḥ
Ablativevimantharāt vimantharābhyām vimantharebhyaḥ
Genitivevimantharasya vimantharayoḥ vimantharāṇām
Locativevimanthare vimantharayoḥ vimanthareṣu

Compound vimanthara -

Adverb -vimantharam -vimantharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria