Declension table of ?vimanthana

Deva

NeuterSingularDualPlural
Nominativevimanthanam vimanthane vimanthanāni
Vocativevimanthana vimanthane vimanthanāni
Accusativevimanthanam vimanthane vimanthanāni
Instrumentalvimanthanena vimanthanābhyām vimanthanaiḥ
Dativevimanthanāya vimanthanābhyām vimanthanebhyaḥ
Ablativevimanthanāt vimanthanābhyām vimanthanebhyaḥ
Genitivevimanthanasya vimanthanayoḥ vimanthanānām
Locativevimanthane vimanthanayoḥ vimanthaneṣu

Compound vimanthana -

Adverb -vimanthanam -vimanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria