Declension table of ?vimanīkṛtā

Deva

FeminineSingularDualPlural
Nominativevimanīkṛtā vimanīkṛte vimanīkṛtāḥ
Vocativevimanīkṛte vimanīkṛte vimanīkṛtāḥ
Accusativevimanīkṛtām vimanīkṛte vimanīkṛtāḥ
Instrumentalvimanīkṛtayā vimanīkṛtābhyām vimanīkṛtābhiḥ
Dativevimanīkṛtāyai vimanīkṛtābhyām vimanīkṛtābhyaḥ
Ablativevimanīkṛtāyāḥ vimanīkṛtābhyām vimanīkṛtābhyaḥ
Genitivevimanīkṛtāyāḥ vimanīkṛtayoḥ vimanīkṛtānām
Locativevimanīkṛtāyām vimanīkṛtayoḥ vimanīkṛtāsu

Adverb -vimanīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria