Declension table of ?vimanīkṛta

Deva

MasculineSingularDualPlural
Nominativevimanīkṛtaḥ vimanīkṛtau vimanīkṛtāḥ
Vocativevimanīkṛta vimanīkṛtau vimanīkṛtāḥ
Accusativevimanīkṛtam vimanīkṛtau vimanīkṛtān
Instrumentalvimanīkṛtena vimanīkṛtābhyām vimanīkṛtaiḥ vimanīkṛtebhiḥ
Dativevimanīkṛtāya vimanīkṛtābhyām vimanīkṛtebhyaḥ
Ablativevimanīkṛtāt vimanīkṛtābhyām vimanīkṛtebhyaḥ
Genitivevimanīkṛtasya vimanīkṛtayoḥ vimanīkṛtānām
Locativevimanīkṛte vimanīkṛtayoḥ vimanīkṛteṣu

Compound vimanīkṛta -

Adverb -vimanīkṛtam -vimanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria