Declension table of ?vimanībhūtā

Deva

FeminineSingularDualPlural
Nominativevimanībhūtā vimanībhūte vimanībhūtāḥ
Vocativevimanībhūte vimanībhūte vimanībhūtāḥ
Accusativevimanībhūtām vimanībhūte vimanībhūtāḥ
Instrumentalvimanībhūtayā vimanībhūtābhyām vimanībhūtābhiḥ
Dativevimanībhūtāyai vimanībhūtābhyām vimanībhūtābhyaḥ
Ablativevimanībhūtāyāḥ vimanībhūtābhyām vimanībhūtābhyaḥ
Genitivevimanībhūtāyāḥ vimanībhūtayoḥ vimanībhūtānām
Locativevimanībhūtāyām vimanībhūtayoḥ vimanībhūtāsu

Adverb -vimanībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria