Declension table of ?vimanībhūta

Deva

NeuterSingularDualPlural
Nominativevimanībhūtam vimanībhūte vimanībhūtāni
Vocativevimanībhūta vimanībhūte vimanībhūtāni
Accusativevimanībhūtam vimanībhūte vimanībhūtāni
Instrumentalvimanībhūtena vimanībhūtābhyām vimanībhūtaiḥ
Dativevimanībhūtāya vimanībhūtābhyām vimanībhūtebhyaḥ
Ablativevimanībhūtāt vimanībhūtābhyām vimanībhūtebhyaḥ
Genitivevimanībhūtasya vimanībhūtayoḥ vimanībhūtānām
Locativevimanībhūte vimanībhūtayoḥ vimanībhūteṣu

Compound vimanībhūta -

Adverb -vimanībhūtam -vimanībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria