Declension table of ?vimana

Deva

MasculineSingularDualPlural
Nominativevimanaḥ vimanau vimanāḥ
Vocativevimana vimanau vimanāḥ
Accusativevimanam vimanau vimanān
Instrumentalvimanena vimanābhyām vimanaiḥ vimanebhiḥ
Dativevimanāya vimanābhyām vimanebhyaḥ
Ablativevimanāt vimanābhyām vimanebhyaḥ
Genitivevimanasya vimanayoḥ vimanānām
Locativevimane vimanayoḥ vimaneṣu

Compound vimana -

Adverb -vimanam -vimanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria