Declension table of ?vimalitā

Deva

FeminineSingularDualPlural
Nominativevimalitā vimalite vimalitāḥ
Vocativevimalite vimalite vimalitāḥ
Accusativevimalitām vimalite vimalitāḥ
Instrumentalvimalitayā vimalitābhyām vimalitābhiḥ
Dativevimalitāyai vimalitābhyām vimalitābhyaḥ
Ablativevimalitāyāḥ vimalitābhyām vimalitābhyaḥ
Genitivevimalitāyāḥ vimalitayoḥ vimalitānām
Locativevimalitāyām vimalitayoḥ vimalitāsu

Adverb -vimalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria