Declension table of ?vimalita

Deva

NeuterSingularDualPlural
Nominativevimalitam vimalite vimalitāni
Vocativevimalita vimalite vimalitāni
Accusativevimalitam vimalite vimalitāni
Instrumentalvimalitena vimalitābhyām vimalitaiḥ
Dativevimalitāya vimalitābhyām vimalitebhyaḥ
Ablativevimalitāt vimalitābhyām vimalitebhyaḥ
Genitivevimalitasya vimalitayoḥ vimalitānām
Locativevimalite vimalitayoḥ vimaliteṣu

Compound vimalita -

Adverb -vimalitam -vimalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria