Declension table of ?vimalita

Deva

MasculineSingularDualPlural
Nominativevimalitaḥ vimalitau vimalitāḥ
Vocativevimalita vimalitau vimalitāḥ
Accusativevimalitam vimalitau vimalitān
Instrumentalvimalitena vimalitābhyām vimalitaiḥ vimalitebhiḥ
Dativevimalitāya vimalitābhyām vimalitebhyaḥ
Ablativevimalitāt vimalitābhyām vimalitebhyaḥ
Genitivevimalitasya vimalitayoḥ vimalitānām
Locativevimalite vimalitayoḥ vimaliteṣu

Compound vimalita -

Adverb -vimalitam -vimalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria