Declension table of ?vimaliman

Deva

MasculineSingularDualPlural
Nominativevimalimā vimalimānau vimalimānaḥ
Vocativevimaliman vimalimānau vimalimānaḥ
Accusativevimalimānam vimalimānau vimalimnaḥ
Instrumentalvimalimnā vimalimabhyām vimalimabhiḥ
Dativevimalimne vimalimabhyām vimalimabhyaḥ
Ablativevimalimnaḥ vimalimabhyām vimalimabhyaḥ
Genitivevimalimnaḥ vimalimnoḥ vimalimnām
Locativevimalimni vimalimani vimalimnoḥ vimalimasu

Compound vimalima -

Adverb -vimalimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria