Declension table of ?vimalīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevimalīkaraṇam vimalīkaraṇe vimalīkaraṇāni
Vocativevimalīkaraṇa vimalīkaraṇe vimalīkaraṇāni
Accusativevimalīkaraṇam vimalīkaraṇe vimalīkaraṇāni
Instrumentalvimalīkaraṇena vimalīkaraṇābhyām vimalīkaraṇaiḥ
Dativevimalīkaraṇāya vimalīkaraṇābhyām vimalīkaraṇebhyaḥ
Ablativevimalīkaraṇāt vimalīkaraṇābhyām vimalīkaraṇebhyaḥ
Genitivevimalīkaraṇasya vimalīkaraṇayoḥ vimalīkaraṇānām
Locativevimalīkaraṇe vimalīkaraṇayoḥ vimalīkaraṇeṣu

Compound vimalīkaraṇa -

Adverb -vimalīkaraṇam -vimalīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria