Declension table of ?vimaleśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativevimaleśvaratīrtham vimaleśvaratīrthe vimaleśvaratīrthāni
Vocativevimaleśvaratīrtha vimaleśvaratīrthe vimaleśvaratīrthāni
Accusativevimaleśvaratīrtham vimaleśvaratīrthe vimaleśvaratīrthāni
Instrumentalvimaleśvaratīrthena vimaleśvaratīrthābhyām vimaleśvaratīrthaiḥ
Dativevimaleśvaratīrthāya vimaleśvaratīrthābhyām vimaleśvaratīrthebhyaḥ
Ablativevimaleśvaratīrthāt vimaleśvaratīrthābhyām vimaleśvaratīrthebhyaḥ
Genitivevimaleśvaratīrthasya vimaleśvaratīrthayoḥ vimaleśvaratīrthānām
Locativevimaleśvaratīrthe vimaleśvaratīrthayoḥ vimaleśvaratīrtheṣu

Compound vimaleśvaratīrtha -

Adverb -vimaleśvaratīrtham -vimaleśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria