Declension table of ?vimalavegaśrī

Deva

MasculineSingularDualPlural
Nominativevimalavegaśrīḥ vimalavegaśriyau vimalavegaśriyaḥ
Vocativevimalavegaśrīḥ vimalavegaśriyau vimalavegaśriyaḥ
Accusativevimalavegaśriyam vimalavegaśriyau vimalavegaśriyaḥ
Instrumentalvimalavegaśriyā vimalavegaśrībhyām vimalavegaśrībhiḥ
Dativevimalavegaśriye vimalavegaśrībhyām vimalavegaśrībhyaḥ
Ablativevimalavegaśriyaḥ vimalavegaśrībhyām vimalavegaśrībhyaḥ
Genitivevimalavegaśriyaḥ vimalavegaśriyoḥ vimalavegaśriyām
Locativevimalavegaśriyi vimalavegaśriyoḥ vimalavegaśrīṣu

Compound vimalavegaśrī -

Adverb -vimalavegaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria