Declension table of ?vimalatva

Deva

NeuterSingularDualPlural
Nominativevimalatvam vimalatve vimalatvāni
Vocativevimalatva vimalatve vimalatvāni
Accusativevimalatvam vimalatve vimalatvāni
Instrumentalvimalatvena vimalatvābhyām vimalatvaiḥ
Dativevimalatvāya vimalatvābhyām vimalatvebhyaḥ
Ablativevimalatvāt vimalatvābhyām vimalatvebhyaḥ
Genitivevimalatvasya vimalatvayoḥ vimalatvānām
Locativevimalatve vimalatvayoḥ vimalatveṣu

Compound vimalatva -

Adverb -vimalatvam -vimalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria