Declension table of ?vimalatā

Deva

FeminineSingularDualPlural
Nominativevimalatā vimalate vimalatāḥ
Vocativevimalate vimalate vimalatāḥ
Accusativevimalatām vimalate vimalatāḥ
Instrumentalvimalatayā vimalatābhyām vimalatābhiḥ
Dativevimalatāyai vimalatābhyām vimalatābhyaḥ
Ablativevimalatāyāḥ vimalatābhyām vimalatābhyaḥ
Genitivevimalatāyāḥ vimalatayoḥ vimalatānām
Locativevimalatāyām vimalatayoḥ vimalatāsu

Adverb -vimalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria